श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वचिष्यते
श्वचिष्येते
श्वचिष्यन्ते
मध्यम
श्वचिष्यसे
श्वचिष्येथे
श्वचिष्यध्वे
उत्तम
श्वचिष्ये
श्वचिष्यावहे
श्वचिष्यामहे