श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्वचिष्यत
अश्वचिष्येताम्
अश्वचिष्यन्त
मध्यम
अश्वचिष्यथाः
अश्वचिष्येथाम्
अश्वचिष्यध्वम्
उत्तम
अश्वचिष्ये
अश्वचिष्यावहि
अश्वचिष्यामहि