श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्वङ्क्येत
श्वङ्क्येयाताम्
श्वङ्क्येरन्
मध्यम
श्वङ्क्येथाः
श्वङ्क्येयाथाम्
श्वङ्क्येध्वम्
उत्तम
श्वङ्क्येय
श्वङ्क्येवहि
श्वङ्क्येमहि