श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्वङ्कत
अश्वङ्केताम्
अश्वङ्कन्त
मध्यम
अश्वङ्कथाः
अश्वङ्केथाम्
अश्वङ्कध्वम्
उत्तम
अश्वङ्के
अश्वङ्कावहि
अश्वङ्कामहि