श्लाघ् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लाघिष्यत
अश्लाघिष्येताम्
अश्लाघिष्यन्त
मध्यम
अश्लाघिष्यथाः
अश्लाघिष्येथाम्
अश्लाघिष्यध्वम्
उत्तम
अश्लाघिष्ये
अश्लाघिष्यावहि
अश्लाघिष्यामहि