श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्लङ्गत् / अश्लङ्गद्
अश्लङ्गताम्
अश्लङ्गन्
मध्यम
अश्लङ्गः
अश्लङ्गतम्
अश्लङ्गत
उत्तम
अश्लङ्गम्
अश्लङ्गाव
अश्लङ्गाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्लङ्ग्यत
अश्लङ्ग्येताम्
अश्लङ्ग्यन्त
मध्यम
अश्लङ्ग्यथाः
अश्लङ्ग्येथाम्
अश्लङ्ग्यध्वम्
उत्तम
अश्लङ्ग्ये
अश्लङ्ग्यावहि
अश्लङ्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः