श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्ग्येत
श्लङ्ग्येयाताम्
श्लङ्ग्येरन्
मध्यम
श्लङ्ग्येथाः
श्लङ्ग्येयाथाम्
श्लङ्ग्येध्वम्
उत्तम
श्लङ्ग्येय
श्लङ्ग्येवहि
श्लङ्ग्येमहि