श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्गिता
श्लङ्गितारौ
श्लङ्गितारः
मध्यम
श्लङ्गितासे
श्लङ्गितासाथे
श्लङ्गिताध्वे
उत्तम
श्लङ्गिताहे
श्लङ्गितास्वहे
श्लङ्गितास्महे