श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्गि
अश्लङ्गिषाताम्
अश्लङ्गिषत
मध्यम
अश्लङ्गिष्ठाः
अश्लङ्गिषाथाम्
अश्लङ्गिढ्वम्
उत्तम
अश्लङ्गिषि
अश्लङ्गिष्वहि
अश्लङ्गिष्महि