श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शश्लङ्गे
शश्लङ्गाते
शश्लङ्गिरे
मध्यम
शश्लङ्गिषे
शश्लङ्गाथे
शश्लङ्गिध्वे
उत्तम
शश्लङ्गे
शश्लङ्गिवहे
शश्लङ्गिमहे