श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्गिषीष्ट
श्लङ्गिषीयास्ताम्
श्लङ्गिषीरन्
मध्यम
श्लङ्गिषीष्ठाः
श्लङ्गिषीयास्थाम्
श्लङ्गिषीध्वम्
उत्तम
श्लङ्गिषीय
श्लङ्गिषीवहि
श्लङ्गिषीमहि