श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्गेत् / श्लङ्गेद्
श्लङ्गेताम्
श्लङ्गेयुः
मध्यम
श्लङ्गेः
श्लङ्गेतम्
श्लङ्गेत
उत्तम
श्लङ्गेयम्
श्लङ्गेव
श्लङ्गेम