श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्गतात् / श्लङ्गताद् / श्लङ्गतु
श्लङ्गताम्
श्लङ्गन्तु
मध्यम
श्लङ्गतात् / श्लङ्गताद् / श्लङ्ग
श्लङ्गतम्
श्लङ्गत
उत्तम
श्लङ्गानि
श्लङ्गाव
श्लङ्गाम