श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्गिष्यति
श्लङ्गिष्यतः
श्लङ्गिष्यन्ति
मध्यम
श्लङ्गिष्यसि
श्लङ्गिष्यथः
श्लङ्गिष्यथ
उत्तम
श्लङ्गिष्यामि
श्लङ्गिष्यावः
श्लङ्गिष्यामः