श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शश्लङ्ग
शश्लङ्गतुः
शश्लङ्गुः
मध्यम
शश्लङ्गिथ
शश्लङ्गथुः
शश्लङ्ग
उत्तम
शश्लङ्ग
शश्लङ्गिव
शश्लङ्गिम