श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्गत् / अश्लङ्गद्
अश्लङ्गताम्
अश्लङ्गन्
मध्यम
अश्लङ्गः
अश्लङ्गतम्
अश्लङ्गत
उत्तम
अश्लङ्गम्
अश्लङ्गाव
अश्लङ्गाम