श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्क्यताम्
श्लङ्क्येताम्
श्लङ्क्यन्ताम्
मध्यम
श्लङ्क्यस्व
श्लङ्क्येथाम्
श्लङ्क्यध्वम्
उत्तम
श्लङ्क्यै
श्लङ्क्यावहै
श्लङ्क्यामहै