श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्किता
श्लङ्कितारौ
श्लङ्कितारः
मध्यम
श्लङ्कितासे
श्लङ्कितासाथे
श्लङ्किताध्वे
उत्तम
श्लङ्किताहे
श्लङ्कितास्वहे
श्लङ्कितास्महे