श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शश्लङ्के
शश्लङ्काते
शश्लङ्किरे
मध्यम
शश्लङ्किषे
शश्लङ्काथे
शश्लङ्किध्वे
उत्तम
शश्लङ्के
शश्लङ्किवहे
शश्लङ्किमहे