श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लङ्कताम्
श्लङ्केताम्
श्लङ्कन्ताम्
मध्यम
श्लङ्कस्व
श्लङ्केथाम्
श्लङ्कध्वम्
उत्तम
श्लङ्कै
श्लङ्कावहै
श्लङ्कामहै