श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्किष्यत
अश्लङ्किष्येताम्
अश्लङ्किष्यन्त
मध्यम
अश्लङ्किष्यथाः
अश्लङ्किष्येथाम्
अश्लङ्किष्यध्वम्
उत्तम
अश्लङ्किष्ये
अश्लङ्किष्यावहि
अश्लङ्किष्यामहि