श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लङ्कत
अश्लङ्केताम्
अश्लङ्कन्त
मध्यम
अश्लङ्कथाः
अश्लङ्केथाम्
अश्लङ्कध्वम्
उत्तम
अश्लङ्के
अश्लङ्कावहि
अश्लङ्कामहि