श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रङ्गिषीष्ट
श्रङ्गिषीयास्ताम्
श्रङ्गिषीरन्
मध्यम
श्रङ्गिषीष्ठाः
श्रङ्गिषीयास्थाम्
श्रङ्गिषीध्वम्
उत्तम
श्रङ्गिषीय
श्रङ्गिषीवहि
श्रङ्गिषीमहि