श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्रङ्किषीष्ट
श्रङ्किषीयास्ताम्
श्रङ्किषीरन्
मध्यम
श्रङ्किषीष्ठाः
श्रङ्किषीयास्थाम्
श्रङ्किषीध्वम्
उत्तम
श्रङ्किषीय
श्रङ्किषीवहि
श्रङ्किषीमहि