श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्चोतिष्यत् / अश्चोतिष्यद्
अश्चोतिष्यताम्
अश्चोतिष्यन्
मध्यम
अश्चोतिष्यः
अश्चोतिष्यतम्
अश्चोतिष्यत
उत्तम
अश्चोतिष्यम्
अश्चोतिष्याव
अश्चोतिष्याम