शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकिष्यते
शीकिष्येते
शीकिष्यन्ते
मध्यम
शीकिष्यसे
शीकिष्येथे
शीकिष्यध्वे
उत्तम
शीकिष्ये
शीकिष्यावहे
शीकिष्यामहे