शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शीकिता
शीकितारौ
शीकितारः
मध्यम
शीकितासे
शीकितासाथे
शीकिताध्वे
उत्तम
शीकिताहे
शीकितास्वहे
शीकितास्महे