शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिङ्घिषीष्ट
शिङ्घिषीयास्ताम्
शिङ्घिषीरन्
मध्यम
शिङ्घिषीष्ठाः
शिङ्घिषीयास्थाम्
शिङ्घिषीध्वम्
उत्तम
शिङ्घिषीय
शिङ्घिषीवहि
शिङ्घिषीमहि