शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिङ्घिष्यत् / अशिङ्घिष्यद्
अशिङ्घिष्यताम्
अशिङ्घिष्यन्
मध्यम
अशिङ्घिष्यः
अशिङ्घिष्यतम्
अशिङ्घिष्यत
उत्तम
अशिङ्घिष्यम्
अशिङ्घिष्याव
अशिङ्घिष्याम