शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिङ्घिता
शिङ्घितारौ
शिङ्घितारः
मध्यम
शिङ्घितासि
शिङ्घितास्थः
शिङ्घितास्थ
उत्तम
शिङ्घितास्मि
शिङ्घितास्वः
शिङ्घितास्मः