शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिङ्घीत् / अशिङ्घीद्
अशिङ्घिष्टाम्
अशिङ्घिषुः
मध्यम
अशिङ्घीः
अशिङ्घिष्टम्
अशिङ्घिष्ट
उत्तम
अशिङ्घिषम्
अशिङ्घिष्व
अशिङ्घिष्म