शिङ्ख् धातुरूपाणि - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शिङ्ख्यात् / शिङ्ख्याद्
शिङ्ख्यास्ताम्
शिङ्ख्यासुः
मध्यम
शिङ्ख्याः
शिङ्ख्यास्तम्
शिङ्ख्यास्त
उत्तम
शिङ्ख्यासम्
शिङ्ख्यास्व
शिङ्ख्यास्म