शङ्क् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

शकिँ शङ्कायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शङ्किषीष्ट
शङ्किषीयास्ताम्
शङ्किषीरन्
मध्यम
शङ्किषीष्ठाः
शङ्किषीयास्थाम्
शङ्किषीध्वम्
उत्तम
शङ्किषीय
शङ्किषीवहि
शङ्किषीमहि