वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वुङ्ग्यात् / वुङ्ग्याद्
वुङ्ग्यास्ताम्
वुङ्ग्यासुः
मध्यम
वुङ्ग्याः
वुङ्ग्यास्तम्
वुङ्ग्यास्त
उत्तम
वुङ्ग्यासम्
वुङ्ग्यास्व
वुङ्ग्यास्म