वि + खर्द् + यङ्लुक् + सन् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
विचाखर्दिषिता
विचाखर्दिषितारौ
विचाखर्दिषितारः
मध्यम
विचाखर्दिषितासि
विचाखर्दिषितास्थः
विचाखर्दिषितास्थ
उत्तम
विचाखर्दिषितास्मि
विचाखर्दिषितास्वः
विचाखर्दिषितास्मः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
विचाखर्दिषिता
विचाखर्दिषितारौ
विचाखर्दिषितारः
मध्यम
विचाखर्दिषितासे
विचाखर्दिषितासाथे
विचाखर्दिषिताध्वे
उत्तम
विचाखर्दिषिताहे
विचाखर्दिषितास्वहे
विचाखर्दिषितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः