विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विज्येत
विज्येयाताम्
विज्येरन्
मध्यम
विज्येथाः
विज्येयाथाम्
विज्येध्वम्
उत्तम
विज्येय
विज्येवहि
विज्येमहि