विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अविजिष्यत
अविजिष्येताम्
अविजिष्यन्त
मध्यम
अविजिष्यथाः
अविजिष्येथाम्
अविजिष्यध्वम्
उत्तम
अविजिष्ये
अविजिष्यावहि
अविजिष्यामहि