विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
विजिषीष्ट
विजिषीयास्ताम्
विजिषीरन्
मध्यम
विजिषीष्ठाः
विजिषीयास्थाम्
विजिषीध्वम्
उत्तम
विजिषीय
विजिषीवहि
विजिषीमहि