वा धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वायिता / वाता
वायितारौ / वातारौ
वायितारः / वातारः
मध्यम
वायितासे / वातासे
वायितासाथे / वातासाथे
वायिताध्वे / वाताध्वे
उत्तम
वायिताहे / वाताहे
वायितास्वहे / वातास्वहे
वायितास्महे / वातास्महे