वा धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वायिषीष्ट / वासीष्ट
वायिषीयास्ताम् / वासीयास्ताम्
वायिषीरन् / वासीरन्
मध्यम
वायिषीष्ठाः / वासीष्ठाः
वायिषीयास्थाम् / वासीयास्थाम्
वायिषीढ्वम् / वायिषीध्वम् / वासीध्वम्
उत्तम
वायिषीय / वासीय
वायिषीवहि / वासीवहि
वायिषीमहि / वासीमहि