वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववस्के
ववस्काते
ववस्किरे
मध्यम
ववस्किषे
ववस्काथे
ववस्किध्वे
उत्तम
ववस्के
ववस्किवहे
ववस्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ववस्के
ववस्काते
ववस्किरे
मध्यम
ववस्किषे
ववस्काथे
ववस्किध्वे
उत्तम
ववस्के
ववस्किवहे
ववस्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः