वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वल्गिता
वल्गितारौ
वल्गितारः
मध्यम
वल्गितासे
वल्गितासाथे
वल्गिताध्वे
उत्तम
वल्गिताहे
वल्गितास्वहे
वल्गितास्महे