वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वल्गिषीष्ट
वल्गिषीयास्ताम्
वल्गिषीरन्
मध्यम
वल्गिषीष्ठाः
वल्गिषीयास्थाम्
वल्गिषीध्वम्
उत्तम
वल्गिषीय
वल्गिषीवहि
वल्गिषीमहि