वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वल्गेत् / वल्गेद्
वल्गेताम्
वल्गेयुः
मध्यम
वल्गेः
वल्गेतम्
वल्गेत
उत्तम
वल्गेयम्
वल्गेव
वल्गेम