वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वखतात् / वखताद् / वखतु
वखताम्
वखन्तु
मध्यम
वखतात् / वखताद् / वख
वखतम्
वखत
उत्तम
वखानि
वखाव
वखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वख्यताम्
वख्येताम्
वख्यन्ताम्
मध्यम
वख्यस्व
वख्येथाम्
वख्यध्वम्
उत्तम
वख्यै
वख्यावहै
वख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः