लोक् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लोकिषीष्ट
लोकिषीयास्ताम्
लोकिषीरन्
मध्यम
लोकिषीष्ठाः
लोकिषीयास्थाम्
लोकिषीध्वम्
उत्तम
लोकिषीय
लोकिषीवहि
लोकिषीमहि