लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलुन्थिष्यत् / अलुन्थिष्यद्
अलुन्थिष्यताम्
अलुन्थिष्यन्
मध्यम
अलुन्थिष्यः
अलुन्थिष्यतम्
अलुन्थिष्यत
उत्तम
अलुन्थिष्यम्
अलुन्थिष्याव
अलुन्थिष्याम