लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अलिङ्गिष्यत् / अलिङ्गिष्यद्
अलिङ्गिष्यताम्
अलिङ्गिष्यन्
मध्यम
अलिङ्गिष्यः
अलिङ्गिष्यतम्
अलिङ्गिष्यत
उत्तम
अलिङ्गिष्यम्
अलिङ्गिष्याव
अलिङ्गिष्याम