लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्ग्यात् / लिङ्ग्याद्
लिङ्ग्यास्ताम्
लिङ्ग्यासुः
मध्यम
लिङ्ग्याः
लिङ्ग्यास्तम्
लिङ्ग्यास्त
उत्तम
लिङ्ग्यासम्
लिङ्ग्यास्व
लिङ्ग्यास्म