लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिङ्खिता
लिङ्खितारौ
लिङ्खितारः
मध्यम
लिङ्खितासे
लिङ्खितासाथे
लिङ्खिताध्वे
उत्तम
लिङ्खिताहे
लिङ्खितास्वहे
लिङ्खितास्महे